८.५०
उदस्य धैर्यं दयितेन सादरं प्रसादितायाः करवारिवारितम् ।
मुखं निमीलन्नयनं नतभ्रुवः श्रियं सपत्नीवदनादिवाददे ॥
पदच्छेदः
उदस्यउदस्य (√उद्-अस् + ल्यप्)
धैर्यंधैर्य (२.१)
दयितेनदयित (३.१)
सादरं (अव्ययः)–आदर (२.१)
प्रसादितायाःप्रसादित (√प्र-सादय् + क्त, ६.१)
करवारिवारितम्कर–वारि–वारित (√वारय् + क्त, १.१)
मुखंमुख (१.१)
निमीलन्नयनंनिमीलत् (√नि-मील् + शतृ)–नयन (१.१)
नतभ्रुवःनत (√नम् + क्त)–भ्रू (६.१)
श्रियंश्री (२.१)
सपत्नीवदनाद्सपत्नी–वदन (५.१)
इवाददेइव (अव्ययः)–आददे (√आ-दा लिट् प्र.पु. एक.)
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१०१११२
स्य धै र्यंयि ते सा रं
प्र सादि ता याः वारि वारि तम्
मु खंनि मीन्न नंभ्रु वः
श्रि यं त्नी नादि वा दे
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.