९.१९
नीलनीरजनिभे हिमगौरं शैलरुद्धवपुषः सितरश्मेः ।
खे रराज निपतत्करजालं वारिधेः पयसि गाङ्गमिवाम्भः ॥
पदच्छेदः
नीलनीरजनिभेनील–नीरज–निभ (७.१)
हिमगौरंहिम–गौर (२.१)
शैलरुद्धवपुषःशैल–रुद्ध (√रुध् + क्त)–वपुस् (६.१)
सितरश्मेःसितरश्मि (६.१)
खे (७.१)
रराजरराज (√राज् लिट् प्र.पु. एक.)
निपतत्करजालंनिपतत् (√नि-पत् + शतृ)–कर–जाल (१.१)
वारिधेःवारिधि (६.१)
पयसिपयस् (७.१)
गाङ्गम्गाङ्ग (१.१)
इवाम्भःइव (अव्ययः)–अम्भस् (१.१)
छन्दः स्वागता [११: रनभगग]
छन्दोविश्लेषणम्
१०११
नी नीनि भेहि गौ रं
शै रुद्धपु षःसि श्मेः
खे रानित्क जा लं
वारि धेःसि गाङ्गमि वा म्भः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.