९.२
मध्यमोपलनिभे लसदंशावेकतश्च्युतिमुपेयुषि भानौ ।
द्यौरुवाह परिवृत्तिविलोलां हारयष्टिमिव वासरलक्ष्मीम् ॥
पदच्छेदः
मध्यमोपलनिभेमध्यम–उपल–निभ (७.१)
लसदंशाव्लसत् (√लस् + शतृ)–अंशु (७.१)
एकतश्एकतस् (अव्ययः)
च्युतिम्च्युति (२.१)
उपेयुषिउपेयिवस् (√उप-इ + क्वसु, ७.१)
भानौभानु (७.१)
द्यौर्दिव् (१.१)
उवाहउवाह (√वह् लिट् प्र.पु. एक.)
परिवृत्तिविलोलांपरिवृत्ति–विलोल (२.१)
हारयष्टिम्हार–यष्टि (२.१)
इवइव (अव्ययः)
वासरलक्ष्मीम्वासर–लक्ष्मी (२.१)
छन्दः स्वागता [११: रनभगग]
छन्दोविश्लेषणम्
१०११
ध्य मोनि भे दं शा
वेश्च्युतिमु पेयुषि भा नौ
द्यौरु वारि वृत्तिवि लो लां
हाष्टिमि वा क्ष्मीम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.