९.२१
अन्तिकान्तिकगतेन्दुविसृष्टे जिह्मतां जहति दीधितिजाले ।
निःसृतस्तिमिरभारनिरोधादुच्छ्वसन्निव रराज दिगन्तः ॥
पदच्छेदः
अन्तिकान्तिकगतेन्दुविसृष्टेअन्तिक–अन्तिक–गत (√गम् + क्त)–इन्दु–विसृष्ट (√वि-सृज् + क्त, ७.१)
जिह्मतांजिह्म–ता (२.१)
जहतिजहत् (√हा + शतृ, ७.१)
दीधितिजालेदीधिति–जाल (७.१)
निःसृतस्निःसृत (√निः-सृ + क्त, १.१)
तिमिरभारनिरोधाद्तिमिर–भार–निरोध (५.१)
उच्छ्वसन्न्उच्छ्वसत् (√उत्-श्वस् + शतृ, १.१)
इवइव (अव्ययः)
रराजरराज (√राज् लिट् प्र.पु. एक.)
दिगन्तःदिश्–अन्त (१.१)
छन्दः स्वागता [११: रनभगग]
छन्दोविश्लेषणम्
१०११
न्ति कान्ति तेन्दुवि सृ ष्टे
जिह्म तांति दीधिति जा ले
निःसृस्तिमि भानि रो धा
दुच्छ्वन्नि रादि न्तः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.