९.२३
दीपयन्नथ नभः किरणौघैः कुङ्कुमारुणपयोधरगौरः ।
हेमकुम्भ इव पूर्वपयोधेरुन्ममज्ज शनकैस्तुहिनांशुः ॥
पदच्छेदः
दीपयन्न्दीपयत् (√दीपय् + शतृ, १.१)
अथअथ (अव्ययः)
नभःनभस् (२.१)
किरणौघैःकिरण–ओघ (३.३)
कुङ्कुमारुणपयोधरगौरःकुङ्कुम–अरुण–पयोधर–गौर (१.१)
हेमकुम्भहेमन्–कुम्भ (१.१)
इवइव (अव्ययः)
पूर्वपयोधेर्पूर्व–पयोधि (५.१)
उन्ममज्जउन्ममज्ज (√उत्-मज्ज् लिट् प्र.पु. एक.)
शनकैस्शनकैस् (अव्ययः)
तुहिनांशुःतुहिनांशु (१.१)
छन्दः स्वागता [११: रनभगग]
छन्दोविश्लेषणम्
१०११
दीन्न भःकि णौ घैः
कुङ्कु मारु यो गौ रः
हे कुम्भ पूर्व यो धे
रुन्मज्ज कैस्तुहि नां शुः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.