९.३१
गन्धमुद्धतरजःकणवाही विक्षिपन्विकसतां कुमुदानाम् ।
आदुधाव परिलीनविहङ्गा यामिनीमरुदपां वनराजीः ॥
पदच्छेदः
गन्धम्गन्ध (२.१)
उद्धतरजःकणवाहीउद्धत (√उत्-हन् + क्त)–रजस्–कण–वाहिन् (१.१)
विक्षिपन्विक्षिपत् (√वि-क्षिप् + शतृ, १.१)
विकसतांविकसत् (√वि-कस् + शतृ, ६.३)
कुमुदानाम्कुमुद (६.३)
आदुधावआदुधाव (√आ-धू लिट् प्र.पु. एक.)
परिलीनविहङ्गापरिलीन (√परि-ली + क्त)–विहंग (२.३)
यामिनीमरुद्यामिनी–मरुत् (१.१)
अपांअप् (६.३)
वनराजीःवन–राजि (२.३)
छन्दः स्वागता [११: रनभगग]
छन्दोविश्लेषणम्
१०११
न्ध मुद्ध जः वा ही
विक्षिन्वि तांकुमु दा नाम्
दु धारि लीवि ङ्गा
यामि नीरु पां रा जीः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.