९.३७
कान्तवेश्म बहु संदिशतीभिर्यातमेव रतये रमणीभिः ।
मन्मथेन परिलुप्तमतीनां प्रायशः स्खलितमप्युपकारि ॥
पदच्छेदः
कान्तवेश्मकान्त–वेश्मन् (१.१)
बहुबहु (२.१)
संदिशतीभिर्संदिशत् (√सम्-दिश् + शतृ, ३.३)
यातम्यात (√या + क्त, १.१)
एवएव (अव्ययः)
रतयेरति (४.१)
रमणीभिःरमणी (३.३)
मन्मथेनमन्मथ (३.१)
परिलुप्तमतीनांपरिलुप्त (√परि-लुप् + क्त)–मति (६.३)
प्रायशःप्रायशस् (अव्ययः)
स्खलितम्स्खलित (१.१)
अप्य्अपि (अव्ययः)
उपकारिउपकारिन् (१.१)
छन्दः स्वागता [११: रनभगग]
छन्दोविश्लेषणम्
१०११
कान्त वेश्महु संदि तीभि
र्या मे ये णी भिः
न्म थेरि लुप्त ती नां
प्रा शःस्खलिप्यु कारि
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.