९.३९
उच्यतां स वचनीयमशेषं नेश्वरे परुषता सखि साध्वी ।
आनयैनमनुनीय कथं वा विप्रियाणि जनयन्ननुनेयः ॥
पदच्छेदः
उच्यतांउच्यताम् (√वच् प्र.पु. एक.)
तद् (१.१)
वचनीयम्वचनीय (√वच् + अनीयर्, १.१)
अशेषंअशेष (१.१)
नेश्वरे (अव्ययः)–ईश्वर (७.१)
परुषतापरुष–ता (१.१)
सखिसखी (८.१)
साध्वीसाधु (१.१)
आनयैनम्आनय (√आ-नी लोट् म.पु. )–एनद् (२.१)
अनुनीयअनुनीय (√अनु-नी + ल्यप्)
कथंकथम् (अव्ययः)
वावा (अव्ययः)
विप्रियाणिविप्रिय (२.३)
जनयन्न्जनयत् (√जनय् + शतृ, १.१)
अनुनेयःअनुनेय (√अनु-नी + कृत्, १.१)
छन्दः स्वागता [११: रनभगग]
छन्दोविश्लेषणम्
१०११
च्य तां नी शे षं
नेश्व रेरु ताखि सा ध्वी
यैनु नी थं वा
विप्रि याणिन्ननु ने यः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.