९.४१
योषितः पुलकरोधि दधत्या घर्मवारि नवसंगमजन्म ।
कान्तवक्षसि बभूव पतन्त्या मण्डनं लुलितमण्डनतैव ॥
पदच्छेदः
योषितःयोषित् (६.१)
पुलकरोधिपुलक–रोधिन् (१.१)
दधत्यादधत् (√धा + शतृ, ६.१)
घर्मवारिघर्मवारि (१.१)
नवसंगमजन्मनव–संगम–जन्मन् (२.१)
कान्तवक्षसिकान्त–वक्षस् (७.१)
बभूवबभूव (√भू लिट् प्र.पु. एक.)
पतन्त्यापतत् (√पत् + शतृ, ६.१)
मण्डनंमण्डन (१.१)
लुलितमण्डनतैवलुलित (√लुल् + क्त)–मण्डन–ता (१.१)–एव (अव्ययः)
छन्दः स्वागता [११: रनभगग]
छन्दोविश्लेषणम्
१०११
योषि तःपु रोधि त्या
र्म वारि संन्म
कान्तक्षसि भू न्त्या
ण्ड नंलुलिण्ड तै
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.