९.४९
आदृता नखपदैः परिरम्भाश्चुम्बितानि घनदन्तनिपातैः ।
सौकुमार्यगुणसम्भृतकीर्तिर्वाम एव सुरतेष्वपि कामः ॥
पदच्छेदः
आदृताआदृत (√आ-दृ + क्त, १.३)
नखपदैःनख–पद (३.३)
परिरम्भाश्परिरम्भ (१.३)
चुम्बितानिचुम्बित (√चुम्ब् + क्त, १.३)
घनदन्तनिपातैःघन–दन्त–निपात (३.३)
सौकुमार्यगुणसम्भृतकीर्तिर्सौकुमार्य–गुण–सम्भृत–कीर्ति (१.१)
वामवाम (१.१)
एवएव (अव्ययः)
सुरतेष्व्सुरत (७.३)
अपिअपि (अव्ययः)
कामःकाम (१.१)
छन्दः स्वागता [११: रनभगग]
छन्दोविश्लेषणम्
१०११
दृ ता दैःरि म्भा
श्चुम्बि तानिन्तनि पा तैः
सौकु मार्यगुम्भृ कीर्ति
र्वासु तेष्वपि का मः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.