९.५२
कान्तसंगमपराजितमन्यौ वारुणीरसनशान्तविवादे ।
मानिनीजन उपाहितसंधौ संदधे धनुषि नेषुमनङ्गः ॥
पदच्छेदः
कान्तसंगमपराजितमन्यौकान्त–संगम–पराजित (√परा-जि + क्त)–मन्यु (७.१)
वारुणीरसनशान्तविवादेवारुणी–रसन–शान्त (√शम् + क्त)–विवाद (७.१)
मानिनीजनमानिनी–जन (७.१)
उपाहितसंधौउपाहित (√उपा-धा + क्त)–संधि (७.१)
संदधेसंदधे (√सम्-धा लिट् प्र.पु. एक.)
धनुषिधनुस् (७.१)
नेषुम् (अव्ययः)–इषु (२.१)
अनङ्गःअनङ्ग (१.१)
छन्दः स्वागता [११: रनभगग]
छन्दोविश्लेषणम्
१०११
कान्त सं राजि न्यौ
वारु णी शान्तवि वा दे
मानि नी पाहि सं धौ
सं धेनुषि नेषु ङ्गः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.