९.५५
स्वादितः स्वयमथैधितमानं लम्भितः प्रियतमैः सह पीतः ।
आसवः प्रतिपदं प्रमदानां नैकरूपरसतामिव भेजे ॥
पदच्छेदः
स्वादितःस्वादित (√स्वादय् + क्त, १.१)
स्वयम्स्वयम् (अव्ययः)
अथैधितमानंअथ (अव्ययः)–एधित (√एध् + क्त)–मान (२.१)
लम्भितःलम्भित (√लम्भय् + क्त, १.१)
प्रियतमैःप्रियतम (३.३)
सहसह (अव्ययः)
पीतःपीत (√पा + क्त, १.१)
आसवःआसव (१.१)
प्रतिपदंप्रतिपद् (२.१)
प्रमदानांप्रमदा (६.३)
नैकरूपरसताम् (अव्ययः)–एक–रूप–रस–ता (२.१)
इवइव (अव्ययः)
भेजेभेजे (√भज् लिट् प्र.पु. एक.)
छन्दः स्वागता [११: रनभगग]
छन्दोविश्लेषणम्
१०११
स्वादि तःस्व थैधि मा नं
म्भि तःप्रि मैः पी तः
वःप्रति दंप्र दा नां
नै रू तामि भे जे
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.