९.६
कान्तदूत्य इव कुङ्कुमताम्राः सायमण्डलमभि त्वरयन्त्यः ।
सादरं ददृशिरे वनिताभिः सौधजालपतिता रविभासः ॥
पदच्छेदः
कान्तदूत्यकान्त–दूती (१.३)
इवइव (अव्ययः)
कुङ्कुमताम्राःकुङ्कुम–ताम्र (१.३)
सायमण्डलम्साय–मण्डल (२.१)
अभिअभि (अव्ययः)
त्वरयन्त्यःत्वरयत् (√त्वरय् + शतृ, १.३)
सादरं (अव्ययः)–आदर (२.१)
ददृशिरेददृशिरे (√दृश् लिट् प्र.पु. बहु.)
वनिताभिःवनिता (३.३)
सौधजालपतितासौध–जाल–पतित (√पत् + क्त, १.३)
रविभासःरवि–भास् (१.३)
छन्दः स्वागता [११: रनभगग]
छन्दोविश्लेषणम्
१०११
कान्त दूत्य कुङ्कु ता म्राः
साण्ड भित्व न्त्यः
सा रंदृशि रेनि ता भिः
सौ जाति तावि भा सः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.