९.७८
गतवति नखलेखालक्ष्यतामङ्गरागे समददयितपीताताम्रबिम्बाधराणाम् ।
विरहविधुरमिष्टा सत्सखीवङ्गनानां हृदयमवललम्बे रात्रिसम्भोगलक्ष्मीः ॥
पदच्छेदः
गतवतिगतवत् (√गम् + क्तवतु, ७.१)
नखलेखालक्ष्यताम्नख–लेखा–लक्ष्य (√लक्षय् + कृत्)–ता (२.१)
अङ्गरागेअङ्गराग (७.१)
समददयितपीताताम्रबिम्बाधराणाम् (अव्ययः)–मद–दयित–पीत (√पा + क्त)–आताम्र–बिम्ब–अधर (६.३)
विरहविधुरम्विरह–विधुर (२.१)
इष्टाइष्ट (√इष् + क्त, १.१)
सत्सखीवङ्गनानांसत्–सखी–वङ्गन (६.३)
हृदयम्हृदय (२.१)
अवललम्बेअवललम्बे (√अव-लम्ब् लिट् प्र.पु. एक.)
रात्रिसम्भोगलक्ष्मीःरात्रि–सम्भोग–लक्ष्मी (१.१)
छन्दः मालिनी [१५: ननमयय]
छन्दोविश्लेषणम्
१०१११२१३१४१५
ति ले खाक्ष्य ताङ्ग रा गे
यि पी ता ताम्र बि म्बा रा णाम्
विविधु मि ष्टात्स खीङ्ग ना नां
हृ म्बे रात्रि म्भो क्ष्मीः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.