९.८
आकुलश्चलपतत्रिकुलानामारवैरनुदितौषसरागः ।
आययावहरिदश्वविपाण्डुस्तुल्यतां दिनमुखेन दिनान्तः ॥
पदच्छेदः
आकुलश्आकुल (१.१)
चलपतत्रिकुलानाम्चल–पतत्रिन्–कुल (६.३)
आरवैर्आरव (३.३)
अनुदितौषसरागःअन् (अव्ययः)–उदित (√उत्-इ + क्त)–औषस–राग (१.१)
आययाव्आययौ (√आ-या लिट् प्र.पु. एक.)
अहरिदश्वविपाण्डुस् (अव्ययः)–हरित्–अश्व–विपाण्डु (१.१)
तुल्यतांतुल्य–ता (२.१)
दिनमुखेनदिन–मुख (३.१)
दिनान्तःदिन–अन्त (१.१)
छन्दः स्वागता [११: रनभगग]
छन्दोविश्लेषणम्
१०११
कुश्चत्रिकु ला ना
मा वैनुदि तौ रा गः
यारिश्ववि पाण्डु
स्तुल्य तांदिमु खेदि ना न्तः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.