११.१३
रक्षःस्वरक्षणमवेक्ष्य निजं निवृत्तो विद्याधरेष्वधरतां वपुषैव भैम्याः ।
गन्धर्वसंसदि न गन्धमपि स्वरस्य तस्या विमृश्य विमुखोऽजनि यानवर्गः ॥
छन्दः वसन्ततिलका [१४: तभजजगग]
छन्दोविश्लेषणम्
१०१११२१३१४
क्षःस्वक्ष वेक्ष्यनि जंनि वृ त्तो
वि द्या रेष्व तांपु षै भै म्याः
न्धर्व संदिन्ध पिस्वस्य
स्यावि मृश्यविमु खोऽजनि या र्गः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.