१२.१११
तन्नालीकनले चलेतरमनाः साम्यान्मनागप्यभूदप्यग्रे चतुरः स्थितान्न चतुरा पातुं दृशा नैषधान् ।
आनन्दाम्बुनिधौ निमज्ज्य नितरां दूरं गता तत्तलालंकारीभवनाज्जनाय ददती पातालकन्याभ्रमम् ॥
छन्दः शार्दूलविक्रीडितम् [१९: मसजसततग]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७१८१९
न्ना ली ले ले नाः सा म्यान्म नाप्य भू
प्य ग्रेतु रःस्थि तान्नतु रा पा तुंदृ शा नै धान्
न्दाम्बुनि धौनिज्ज्यनि रां दू रं तात्त ला
लं का री नाज्ज ना ती पा ता न्याभ्र मम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.