३.१३२
अस्तित्वं कार्यसिद्धेः स्फुटमथ कथयन्पक्षतेः कम्पभेदैः आख्यातुं वृत्तमेतन्निषधनरपतौ सर्वमेकः प्रतस्थे ।
कान्तारे निर्गतासि प्रियसखि ! पदवी विस्मृता किं नु मुग्धे ।
मा रोदीरेहि यामेत्युपहृतवचसो निन्युरन्यां वयस्याः ॥
छन्दः स्रग्धरा [२१: मरभनययय]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७१८१९२०२१
स्ति त्वं कार्य सि द्धेःस्फु न्पक्ष तेःम्प भे दैः
ख्या तुं वृत्त मेन्नि तौर्व मे कःप्र स्थे
का न्ता रे निर्ग ता सिप्रिखि वी विस्मृ ता किंनु मु ग्धे
मा रो दी रेहि या मेत्युहृ सो निन्यु न्यां स्याः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.