१.१०२
भीमं वनं भवति तस्य पुरं प्रधानं सर्वो जनः स्वजनतामुपयाति तस्य ।
कृत्स्ना च भूर्भवति सन्निधि-रत्न-पूर्णा यस्यास्ति पूर्व-सुकृतं विपुलं नरस्य ॥
पदच्छेदः
भीमंभीम (१.१)
वनंवन (१.१)
भवतिभवति (√भू लट् प्र.पु. एक.)
तस्यतद् (६.१)
पुरंपुर (१.१)
प्रधानंप्रधान (१.१)
सर्वोसर्व (१.१)
जनःजन (१.१)
स्वजनताम्स्व–जन–ता (२.१)
उपयातिउपयाति (√उप-या लट् प्र.पु. एक.)
तस्यतद् (६.१)
कृत्स्नाकृत्स्न (१.१)
(अव्ययः)
भूर्भू (१.१)
भवतिभवति (√भू लट् प्र.पु. एक.)
सन्निधिरत्नपूर्णासंनिधि–रत्न–पूर्ण (√पृ + क्त, १.१)
यस्यास्तियद् (६.१)–अस्ति (√अस् लट् प्र.पु. एक.)
पूर्वसुकृतंपूर्व–सुकृत (१.१)
विपुलंविपुल (१.१)
नरस्यनर (६.१)
छन्दः वसन्ततिलका [१४: तभजजगग]
छन्दोविश्लेषणम्
१०१११२१३१४
भी मं नंतिस्यपु रंप्र धा नं
र्वो नःस्व तामु यातिस्य
कृ त्स्ना भूर्भतिन्निधित्न पू र्णा
स्यास्ति पूर्वसुकृ तंविपु लंस्य
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.