१.३३
कुसुम-स्तवकस्येव द्वयी वृत्तिर्मनस्विनः ।
मूर्ध्नि वा सर्व-लोकस्य शीर्यते वन एव वा ॥
पदच्छेदः
कुसुमस्तबकस्येवकुसुम–स्तबक (६.१)–इव (अव्ययः)
द्वयीद्वयी (१.१)
वृत्तिर्वृत्ति (१.१)
मनस्विनःमनस्विन् (६.१)
मूर्ध्निमूर्धन् (७.१)
वावा (अव्ययः)
सर्वलोकस्यसर्व–लोक (६.१)
शीर्यतेशीर्यते (√शृ प्र.पु. एक.)
वनवन (७.१)
एवएव (अव्ययः)
वावा (अव्ययः)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
कुसुस्त स्ये
द्व यी वृ त्तिर्मस्वि नः
मूर्ध्नि वार्व लोस्य
शीर्य ते वा
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.