१.४२
दौर्मन्त्र्यान्नृपतिर्विनश्यति यतिः सङ्गात्सुतो लालनात्विप्रोऽनध्ययनात्कुलं कुतनयाच्छीलं खलोपासनात् ।
ह्रीर्मद्यादनवेक्षणादपि कृषिः स्नेहः प्रवासाश्रयान्मैत्री चाप्रणयात्समृद्धिरनयात्त्याग-प्रमादाद्धनम् ॥
पदच्छेदः
दौर्मन्त्र्यान्दौर्मन्त्र्य (५.१)
नृपतिर्नृपति (१.१)
विनश्यतिविनश्यति (√वि-नश् लट् प्र.पु. एक.)
यतिःयति (१.१)
सङ्गात्सङ्ग (५.१)
सुतोसुत (१.१)
लालनात्लालन (५.१)
विप्रोविप्र (१.१)
ऽनध्ययनात्अनध्ययन (५.१)
कुलंकुल (१.१)
कुतनयाच्छीलंकु (अव्ययः)–तनय (५.१)–शील (१.१)
खलोपासनात्खल–उपासन (५.१)
ह्रीर्ह्री (१.१)
मद्याद्मद्य (५.१)
अनवेक्षणाद्अनवेक्षण (५.१)
अपिअपि (अव्ययः)
कृषिःकृषि (१.१)
स्नेहःस्नेह (१.१)
प्रवासाश्रयान्प्रवास–आश्रय (५.१)
मैत्रीमैत्री (१.१)
चाप्रणयात् (अव्ययः)–अ (अव्ययः)–प्रणय (५.१)
समृद्धिर्समृद्धि (१.१)
अनयात् (अव्ययः)–नय (५.१)
त्यागप्रमादाद्त्याग–प्रमाद (५.१)
धनम्धन (१.१)
छन्दः शार्दूलविक्रीडितम् [१९: मसजसततग]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७१८१९
दौ र्म न्त्र्यान्नृ तिर्विश्यति तिः ङ्गात्सु तो ला ना
त्वि प्रो ऽनध्य नात्कु लंकु या च्छी लं लो पा नात्
ह्री र्म द्या वेक्ष णापिकृ षिः स्ने हःप्र वा साश्र या
न्मै त्री चाप्र यात्स मृद्धि या त्त्याप्र मा दाद्ध नम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.