१.६
व्यालं बाल-मृणाल-तन्तुभिरसौ रोद्धुं समुज्जृम्भते छेत्तुं वज्र-मणिं शिरीष-कुसुम-प्रान्तेन सन्नह्यति ।
माधुर्यं मधु-बिन्दुना रचयितुं क्षारामुधेरीहते नेतुं वाञ्छन्ति यः खलान्पथि सतां सूक्तैः सुधा-स्यन्दिभिः ॥
पदच्छेदः
व्यालंव्याल (२.१)
बालमृणालतन्तुभिर्बाल–मृणाल–तन्तु (३.३)
असौअदस् (१.१)
रोद्धुंरोद्धुम् (√रुध् + तुमुन्)
समुज्जृम्भतेसमुज्जृम्भते (√समुत्-जृम्भ् लट् प्र.पु. एक.)
छेत्तुंछेत्तुम् (√छिद् + तुमुन्)
वज्रमणिंवज्र–मणि (२.१)
शिरीषकुसुमप्रान्तेनशिरीष–कुसुम–प्रान्त (३.१)
संनह्यतिसंनह्यति (√सम्-नह् लट् प्र.पु. एक.)
माधुर्यंमाधुर्य (२.१)
मधुबिन्दुनामधु–बिन्दु (३.१)
रचयितुंरचयितुम् (√रचय् + तुमुन्)
ईहतेईहते (√ईह् लट् प्र.पु. एक.)
नेतुंनेतुम् (√नी + तुमुन्)
वाञ्छतिवाञ्छति (√वाञ्छ् लट् प्र.पु. एक.)
यःयद् (१.१)
खलान्खल (२.३)
पथिपथिन् (७.१)
सतांसत् (६.३)
सूक्तैःसूक्त (३.३)
सुधास्यन्दिभिःसुधा–स्यन्दिन् (३.३)
छन्दः शार्दूलविक्रीडितम् [१९: मसजसततग]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७१८१९
व्या लं बामृ णान्तुभि सौ रो द्धुं मु ज्जृम्भ ते
छे त्तुंज्र णिंशि रीकुसु प्रा न्ते न्नह्यति
मा धु र्यंधु बिन्दु नायि तुं क्षा रामु धे री ते
ने तुं वा ञ्छन्ति यः लान्पथि तां सू क्तैःसु धा स्यन्दि भिः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.