१.७०
नम्रत्वेनोन्नमन्तः पर-गुण-कथनैः स्वान्गुणान्ख्यापयन्तः स्वार्थान्सम्पादयन्तो वितत-पृथुतरारम्भ-यत्नाः परार्थे ।
क्षान्त्यैवाक्षेप-रुक्षाक्षर-मुखर-मुखान्दुर्जनान्दूषयन्तः सन्तः साश्चर्य-चर्या जगति बहु-मताः कस्य नाभ्यर्चनीयाः ॥
पदच्छेदः
नम्रत्वेनोन्नमन्तःनम्र–त्व (३.१)–उन्नमत् (√उत्-नम् + शतृ, १.३)
परगुणकथनैःपर–गुण–कथन (३.३)
स्वान्स्व (२.३)
गुणान्गुण (२.३)
ख्यापयन्तःख्यापयत् (√ख्यापय् + शतृ, १.३)
स्वार्थान्स्व–अर्थ (२.३)
सम्पादयन्तोसम्पादयत् (√सम्-पादय् + शतृ, १.३)
विततपृथुतरारम्भयत्नाःवितत (√वि-तन् + क्त)–पृथुतर–आरम्भ–यत्न (१.३)
परार्थेपर–अर्थ (७.१)
क्षान्त्यैवाक्षेपरुक्षाक्षरमुखरमुखान्क्षान्ति (३.१)–एव (अव्ययः)–आक्षेप–रुक्ष–अक्षर–मुखर–मुख (२.३)
दुर्जनान्दुर्जन (२.३)
दूषयन्तःदूषयत् (√दूषय् + शतृ, १.३)
सन्तःसत् (१.३)
साश्चर्यचर्या (अव्ययः)–आश्चर्य–चर्या (१.३)
जगतिजगन्त् (७.१)
बहुमताःबहु–मत (√मन् + क्त, १.३)
कस्य (६.१)
नाभ्यर्चनीयाः (अव्ययः)–अभ्यर्चनीय (√अभि-अर्च् + अनीयर्, १.३)
छन्दः स्रग्धरा [२१: मरभनययय]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७१८१९२०२१
म्र त्वे नोन्न न्तःगु नैः स्वान्गु णा न्ख्या न्तः
स्वा र्था न्स म्पा न्तोविपृथु राम्भ त्नाः रा र्थे
क्षा न्त्यै वा क्षे रु क्षाक्षमुमु खा न्दुर्ज ना न्दू न्तः
न्तः सा श्चर्य र्यातिहु ताःस्य ना भ्यर्च नी याः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.