१.८
यदा किञ्चिज्-ज्ञोऽहं द्विप इव मदान्धः समभवं तदा सर्वज्ञोऽस्मीत्यभवदवलिप्तं मम मनः ।
यदा किञ्चित्किञ्चिद्बुधजन-सकाशादवगतं तदा मूर्खोऽस्मीति ज्वर इव मदो मे व्यपगतः ॥
पदच्छेदः
यदायदा (अव्ययः)
किंचिज्ज्ञोकश्चित् (२.१)–ज्ञ (१.१)
ऽहंमद् (१.१)
द्विपद्विप (१.१)
इवइव (अव्ययः)
मदान्धःमद–अन्ध (१.१)
समभवंसमभवम् (√सम्-भू लङ् उ.पु. )
तदातदा (अव्ययः)
सर्वज्ञोसर्व–ज्ञ (१.१)
ऽस्मीत्य्अस्मि (√अस् लट् उ.पु. )–इति (अव्ययः)
अभवद्अभवत् (√भू लङ् प्र.पु. एक.)
अवलिप्तंअवलिप्त (√अव-लिप् + क्त, १.१)
मममद् (६.१)
मनःमनस् (१.१)
यदायदा (अव्ययः)
किंचित्किंचिद्बुधजनसकाशाद्कश्चित् (१.१)–कश्चित् (१.१)–बुध–जन–सकाशात् (अव्ययः)
अवगतंअवगत (√अव-गम् + क्त, १.१)
तदातदा (अव्ययः)
मूर्खोमूर्ख (१.१)
ऽस्मीतिअस्मि (√अस् लट् उ.पु. )–इति (अव्ययः)
ज्वरज्वर (१.१)
इवइव (अव्ययः)
मदोमद (१.१)
मेमद् (६.१)
व्यपगतःव्यपगत (√व्यप-गम् + क्त, १.१)
छन्दः शिखरिणी [१७: यमनसभलग]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७
दा कि ञ्चि ज्ज्ञो ऽहंद्वि दा न्धः वं
दा र्व ज्ञो ऽस्मीत्य लि प्तं नः
दा कि ञ्चि त्कि ञ्चिद्बु का शा तं
दा मू र्खो ऽस्मी तिज्व दो मेव्य तः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.