१.८५
भग्नाशस्य करण्ड-पिण्डित-तनोर्म्लानेन्द्रियस्य क्षुधा कृत्वाखुर्विवरं स्वयं निपतितो नक्तं मुखे भोगिनः ।
तृप्तस्तत्-पिशितेन सत्वरमसौ तेनैव यातः यथा लोकाः पश्यत दैवमेव हि नृणां वृद्धौ क्षये कारणम् ॥
पदच्छेदः
भग्नाशस्यभग्न (√भञ्ज् + क्त)–आशा (६.१)
करण्डपिण्डिततनोर्करण्ड–पिण्डित (√पिण्डय् + क्त)–तनु (६.१)
म्लानेन्द्रियस्यम्लान (√म्ला + क्त)–इन्द्रिय (६.१)
क्षुधाक्षुध् (३.१)
कृत्वाखुर्कृत्वा (√कृ + क्त्वा)–आखु (१.१)
विवरंविवर (२.१)
स्वयंस्वयम् (अव्ययः)
निपतितोनिपतित (√नि-पत् + क्त, १.१)
नक्तंनक्त (२.१)
मुखेमुख (७.१)
भोगिनःभोगिन् (६.१)
तृप्तस्तृप्त (√तृप् + क्त, १.१)
तत्पिशितेनतद्–पिशित (३.१)
सत्वरम् (अव्ययः)–त्वरा (२.१)
असौअदस् (१.१)
तेनैवतेन (अव्ययः)–एव (अव्ययः)
यातःयात (√या + क्त, १.१)
यथायथा (अव्ययः)
लोकाःलोक (८.३)
पश्यतपश्यत (√पश् लोट् म.पु. द्वि.)
दैवम्दैव (१.१)
एवएव (अव्ययः)
हिहि (अव्ययः)
नृणांनृ (६.३)
वृद्धौवृद्धि (७.१)
क्षयेक्षय (७.१)
कारणम्कारण (१.१)
छन्दः शार्दूलविक्रीडितम् [१९: मसजसततग]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७१८१९
ग्नास्यण्ड पिण्डि नो र्म्ला नेन्द्रि स्यक्षु धा
कृ त्वा खुर्वि रंस्व यंनिति तो क्तंमु खे भोगि नः
तृ प्त स्तत्पिशि तेत्व सौ ते नै या तः था
लो काःश्य दै मेहिनृ णां वृ द्धौक्ष ये का णम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.