२.३५a
असाराः सर्वे ते विरति-विरसाः पाप-विषया जुगुप्स्यन्तां यद्वा ननु सकल-दोषास्पदमिति ।
तथाप्येतद्-भूमौ नहि पर-हितात्पुण्यमधिकं न चास्मिन्संसारे कुवलय-दृशो रम्यमपरम् ॥
पदच्छेदः
असाराःअसार (१.३)
सर्वेसर्व (१.३)
तेतद् (१.३)
विरतिविरसाःविरति–विरस (१.३)
पापविषयापाप–विषय (१.३)
यद्यद् (२.१)
वावा (अव्ययः)
ननुननु (अव्ययः)
सकलदोषास्पदम्सकल–दोष–आस्पद (१.१)
इतिइति (अव्ययः)
तथाप्य्तथा (अव्ययः)–अपि (अव्ययः)
एतद्भूमौएतद् (१.१)–भूमि (७.१)
नहि (अव्ययः)–हि (अव्ययः)
परहितात्पर–हित (५.१)
पुण्यम्पुण्य (१.१)
अधिकंअधिक (१.१)
(अव्ययः)
चास्मिन् (अव्ययः)–इदम् (७.१)
संसारेसंसार (७.१)
कुवलयदृशोकुवलय–दृश् (५.१)
रम्यम्रम्य (१.१)
अपरम्अपर (१.१)
छन्दः शिखरिणी [१७: यमनसभलग]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७
सा राः र्वे तेवितिवि साः पावि या
जु गु प्स्य न्तां द्वानु दो षास्पमिति
था प्ये द्भू मौहिहि ता त्पुण्यधि कं
चा स्मि न्सं सा रेकुदृ शोम्य रम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.