३.३७
कृच्छ्रेणामेध्य-मध्ये नियमित-तनुभिः स्थीयते गर्भ-वासे कान्ता-विश्लेष-दुःख-व्यतिकर-विषमो यौवने चोपभोगः ।
वामाक्षीणामवज्ञा-विहसित-वसतिर्वृद्ध-भावोऽन्यसाधुः संसारे रे मनुष्या वदत यदि सुखं स्वल्पमप्यस्ति किञ्चित् ॥
पदच्छेदः
कृच्छ्रेणामेध्यमध्येकृच्छ्र (३.१)–अमेध्य–मध्य (७.१)
नियमिततनुभिःनियमित (√नि-यमय् + क्त)–तनु (३.३)
स्थीयतेस्थीयते (√स्था प्र.पु. एक.)
गर्भवासेगर्भ–वास (७.१)
कान्ताविश्लेषदुःखव्यतिकरविषमोकान्ता–विश्लेष–दुःख–व्यतिकर–विषम (१.१)
यौवनेयौवन (७.१)
चोपभोगः (अव्ययः)–उपभोग (१.१)
वामाक्षीणाम्वाम–अक्ष (६.३)
अवज्ञाविहसितवसतिर्अवज्ञा–विहसित–वसति (१.१)
वृद्धभावोवृद्ध–भाव (१.१)
ऽन्यसाधुःअन्य–साधु (१.१)
संसारेसंसार (७.१)
रेरे (अव्ययः)
मनुष्यामनुष्य (८.३)
वदतवदत (√वद् लोट् म.पु. द्वि.)
यदियदि (अव्ययः)
सुखंसुख (१.१)
स्वल्पम्सु (अव्ययः)–अल्प (१.१)
अप्यस्तिअपि (अव्ययः)–अस्ति (√अस् लट् प्र.पु. एक.)
किंचित्कश्चित् (१.१)
छन्दः स्रग्धरा [२१: मरभनययय]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७१८१९२०२१
कृ च्छ्रे णा मेध्य ध्येनिमिनु भिः स्थी तेर्भ वा से
का न्ता वि श्ले दुःव्यतिवि मो यौ ने चो भो गः
वा मा क्षी णा ज्ञाविसि ति र्वृद्ध भा वोऽन्य सा धुः
सं सा रे रे नु ष्यादिसु खं स्वल्प प्यस्ति कि ञ्चित्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.