१८.७३
नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाच्युत ।
स्थितोऽस्मि गतसंदेहः करिष्ये वचनं तव ॥
Summary Arjuna said My delusion is destroyed; recollection is gained by me through your Grace, O Acyuta ! I stand firm, free of doubts; I shall excute your ?nd.
पदच्छेदः
नष्टोनष्ट (√नश् + क्त, १.१)
मोहःमोह (१.१)
स्मृतिर्लब्धास्मृति (१.१)–लब्ध (√लभ् + क्त, १.१)
त्वत्प्रसादान्मयाच्युतत्वद्–प्रसाद (५.१)–मद् (३.१)–अच्युत (८.१)
स्थितोस्थित (√स्था + क्त, १.१)
ऽस्मिअस्मि (√अस् लट् उ.पु. )
गतसंदेहःगत (√गम् + क्त)–संदेह (१.१)
करिष्येकरिष्ये (√कृ लृट् उ.पु. )
वचनंवचन (२.१)
तवत्वद् (६.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
ष्टो मो हःस्मृ ति र्ल ब्धा
त्वत्प्र सा दान्म याच्यु
स्थि तोऽस्मि सं दे हः
रि ष्ये नं
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.