१८.७४
इत्यहं वासुदेवस्य पार्थस्य च महात्मनः ।
संवादमिममश्रौषमद्भुतं रोमहर्षणम् ॥
Summary Sanjaya said Thus I have heard this wonderful and thrilling dailogue of Vasudeva and the mighty-minded son of Prtha.
पदच्छेदः
इत्यहंइति (अव्ययः)–मद् (१.१)
वासुदेवस्यवासुदेव (६.१)
पार्थस्यपार्थ (६.१)
(अव्ययः)
महात्मनःमहात्मन् (६.१)
संवादमिममश्रौषमद्भुतंसंवाद (२.१)–इदम् (२.१)–अश्रौषम् (√श्रु उ.पु. )–अद्भुत (२.१)
रोमहर्षणम्रोमन्–हर्षण (२.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
त्य हं वासु देस्य
पा र्थस्य हात्म नः
सं वामि श्रौ
द्भु तं रोर्ष णम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.