२.४४
भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम् ।
व्यवसायात्मिका बुद्धिः समाधौ न विधीयते ॥
Summary Those, who are very much attached to the ownership of enjoyable objects and whose minds have been carried away by that (flowery speech)-their knowledge, in the form of determination is not prescribed for concentration.
पदच्छेदः
भोगैश्वर्यप्रसक्तानांभोग–ऐश्वर्य–प्रसक्त (√प्र-सञ्ज् + क्त, ६.३)
तयापहृतचेतसाम्तद् (३.१)–अपहृत (√अप-हृ + क्त)–चेतस् (६.३)
व्यवसायात्मिकाव्यवसाय–आत्मक (१.१)
बुद्धिरेकेहबुद्धि (१.१)–एक (१.१)–इह (अव्ययः)
कुरुनन्दनकुरु–नन्दन (८.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
भो गै श्व र्यप्र क्ता नां
याहृ चे साम्
व्य सा यात्मि का बु द्धिः
मा धौवि धी ते
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.