३.३७
काम एष क्रोध एष रजोगुणसमुद्भवः ।
महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् ॥
Summary The Bhagavat said This desire, this wrath, born of the Rajas-Strand, is a swallower of festival [and] a mighty bestower of sins. Know this to be the enemy here.
पदच्छेदः
कामकाम (१.१)
एषएतद् (१.१)
क्रोधक्रोध (१.१)
एषएतद् (१.१)
रजोगुणसमुद्भवःरजस्–गुण–समुद्भव (१.१)
महाशनोमहत्–अशन (१.१)
महापाप्मामहत्–पाप्मन् (१.१)
विद्ध्येनमिहविद्धि (√विद् लोट् म.पु. )–एनद् (२.१)–इह (अव्ययः)
वैरिणम्वैरिन् (२.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
का क्रो
जोगु मुद्भ वः
हा नो हा पा प्मा
वि द्ध्येमि वैरि णम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.