ज्याकृष्टिबद्धखटकामुखपाणिपृष्ठप्रेङ्खन्नखांशुचयसंवलितोऽम्बिकायाः ।
त्वां पातु मञ्जरितपल्लवकर्णपूरलोभभ्रमद्भ्रमरविभ्रमभृत्कटाक्षः ॥
पदच्छेदः
ज्याकृष्टिबद्धखटकामुखपाणिपृष्ठप्रेङ्खन्नखांशुचयसंवलितोज्या–कृष्टि–बद्ध (√बन्ध् + क्त)–खटका–मुख–पाणि–पृष्ठ–प्रेङ्खत् (√प्रेङ्ख् + शतृ)–नख–अंशु–चय–संवलित (√सम्-वल् + क्त, १.१)
ऽम्बिकायाःअम्बिका (६.१)
त्वांत्वद् (२.१)
पातुपातु (√पा लोट् प्र.पु. एक.)
मञ्जरितपल्लवकर्णपूरलोभभ्रमद्भ्रमरविभ्रमभृत्मञ्जरित–पल्लव–कर्णपूर–लोभ–भ्रमत् (√भ्रम् + शतृ)–भ्रमर–विभ्रम–भृत् (१.१)
कटाक्षःकटाक्ष (१.१)
छन्दः वसन्ततिलका [१४: तभजजगग]
छन्दोविश्लेषणम्
१०१११२१३१४
ज्या कृष्टिद्ध कामु पाणि पृष्ठ
प्रे ङ्खन्न खांशु संलि तोऽम्बि का याः
त्वां पातुञ्जरिल्लर्ण पू
लोभ्रद्भ्र विभ्र भृत्क टा क्षः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.