क्षिप्तो हस्तावलग्नः प्रसभम् अभिहतोऽप्य् आददानोऽंशुकान्तं गृह्णन्केशेष्वपास्तश्चरणनिपतितो नेक्षितः सम्भ्रमेण ।
आलिङ्गन्योऽवधूतस्त्रिपुरयुवतिभिः साश्रुनेत्रोत्पलाभिः कामीवार्द्रापराधः स दहतु दुरितं शाम्भवो वः शराग्निः ॥
पदच्छेदः
क्षिप्तोक्षिप्त (√क्षिप् + क्त, १.१)
हस्तावलग्नःहस्त–अवलग्न (√अव-लग् + क्त, १.१)
प्रसभम्प्रसभम् (अव्ययः)
अभिहतोअभिहत (√अभि-हन् + क्त, १.१)
ऽप्य्अपि (अव्ययः)
आददानोआददान (√आ-दा + शानच्, १.१)
ऽंशुकान्तंअंशुक–अन्त (२.१)
गृह्णन्गृह्णत् (√ग्रह् + शतृ, १.१)
केशेष्वपास्तश्चरणनिपतितोकेश (७.३)–अपास्त (√अप-अस् + क्त, १.१)–चरण–निपतित (√नि-पत् + क्त, १.१)
नेक्षितः (अव्ययः)–ईक्षित (√ईक्ष् + क्त, १.१)
सम्भ्रमेणसम्भ्रम (३.१)
आलिङ्गन्आलिङ्गत् (√आ-लिङ्ग् + शतृ, १.१)
योयद् (१.१)
ऽवधूतस्अवधूत (√अव-धू + क्त, १.१)
त्रिपुरयुवतिभिःत्रिपुर–युवति (३.३)
साश्रुनेत्रोत्पलाभिः (अव्ययः)–अश्रु–नेत्र–उत्पल (३.३)
कामीवार्द्रापराधःकामिन् (१.१)–इव (अव्ययः)–आर्द्र–अपराध (१.१)
तद् (१.१)
दहतुदहतु (√दह् लोट् प्र.पु. एक.)
दुरितंदुरित (२.१)
शाम्भवोशाम्भव (१.१)
वःत्वद् (६.३)
शराग्निःशर–अग्नि (१.१)
छन्दः स्रग्धरा [२१: मरभनययय]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७१८१९२०२१२२
क्षि प्तो स्ता ग्नःप्रभि तो ऽप्या दा नो ऽंशु का न्तं
गृ ह्ण न्के शेष्व पा स्तश्चनिति तो नेक्षि तःम्भ्र मे
लि ङ्ग न्योऽव धूस्त्रिपुयुति भिः साश्रु ने त्रोत्प ला भिः
का मी वा र्द्रा रा धःतुदुरि तं शाम्भ वो वः रा ग्निः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.