११
धीरं वारिधरस्य वारि किरतः श्रुत्वा निशीथे ध्वनिं दीर्घोच्छ्वासमुदश्रुणा विरहिणीं बालां चिरं ध्यायता ।
अध्वन्येन विमुक्तकण्ठमखिलां रात्रिं तथा क्रन्दितं ग्रामीणैर्व्रजतो जनस्य वसतिर्ग्रामे निषिद्धा यथा ॥
पदच्छेदः
धीरंधीर (२.१)
वारिधरस्यवारिधर (६.१)
वारिवारि (२.१)
किरतःकिरत् (√कृ + शतृ, ६.१)
श्रुत्वाश्रुत्वा (√श्रु + क्त्वा)
निशीथेनिशीथ (७.१)
ध्वनिंध्वनि (२.१)
दीर्घोच्छ्वासमुदश्रुणादीर्घ–उच्छ्वास (२.१)–उदश्रु (३.१)
विरहिणींविरहिन् (२.१)
बालांबाल (२.१)
चिरंचिरम् (अव्ययः)
ध्यायताध्यायत् (√ध्या + शतृ, ३.१)
अध्वन्येनअध्वन्य (३.१)
विमुक्तकण्ठमखिलांविमुक्त (√वि-मुच् + क्त)–कण्ठ (२.१)–अखिल (२.१)
रात्रिंरात्रि (२.१)
तथातथा (अव्ययः)
क्रन्दितंक्रन्दित (√क्रन्द् + क्त, १.१)
ग्रामीणैर्व्रजतोग्रामीण (३.३)–व्रजत् (√व्रज् + शतृ, ६.१)
जनस्यजन (६.१)
वसतिर्ग्रामेवसति (१.१)–ग्राम (७.१)
निषिद्धानिषिद्ध (√नि-सिध् + क्त, १.१)
यथायथा (अव्ययः)
छन्दः शार्दूलविक्रीडितम् [१९: मसजसततग]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७१८१९
धी रं वारिस्य वारिकि तः श्रु त्वानि शी थेध्व निं
दी र्घो च्छ्वामुश्रु णाविहि णीं बा लांचि रं ध्या ता
ध्व न्येवि मुक्तण्ठखि लां रा त्रिं था क्रन्दि तं
ग्रा मी णैर्व्र तोस्य ति र्ग्रा मेनि षि द्धा था
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.