१२
कथमपि सखि क्रीडाकोपाद्व्रजेति मयोदिते कठिनहृदयस्त्यक्त्वा शय्यां बलाद्गत एव सः ।
इति सरभसं ध्वस्तप्रेम्णि व्यपेतघृणे जने पुनरपि हतव्रीडं चेतः प्रयाति करोमि किम् ॥
पदच्छेदः
कथमपिकथम् (अव्ययः)–अपि (अव्ययः)
सखिसखी (८.१)
क्रीडाकोपाद्क्रीडा–कोप (५.१)
व्रजेतिव्रज (√व्रज् लोट् म.पु. )–इति (अव्ययः)
मयोदितेमद् (३.१)–उदित (√वद् + क्त, ७.१)
कठिनहृदयस्त्यक्त्वाकठिन–हृदय (१.१)–त्यक्त्वा (√त्यज् + क्त्वा)
शय्यांशय्या (२.१)
बलाद्बल (५.१)
गतगत (√गम् + क्त, १.१)
एवएव (अव्ययः)
सःतद् (१.१)
इतिइति (अव्ययः)
सरभसंसरभस (२.१)
ध्वस्तप्रेम्णिध्वस्त (√ध्वंस् + क्त)–प्रेमन् (७.१)
व्यपेतघृणेव्यपेत (√व्यप-इ + क्त)–घृणा (७.१)
जनेजने (√जन् लट् उ.पु. )
पुनरपिपुनर् (अव्ययः)–अपि (अव्ययः)
हतव्रीडंहतव्रीड (१.१)
चेतःचेतस् (१.१)
प्रयातिप्रयाति (√प्र-या लट् प्र.पु. एक.)
करोमिकरोमि (√कृ लट् उ.पु. )
किम् (२.१)
छन्दः हरिणी [१७: नसमरसलग]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७
पि खि क्री डा को पाद्व्र जेति योदि ते
ठिहृ स्त्य क्त्वा य्यां लाद्ग सः
ति सं ध्व स्त प्रे म्णिव्य पेघृ णे ने
पुपि व्री डं चे तःप्र याति रोमि किम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.