१६
दृष्ट्वैकासनसंस्थिते प्रियतमे पश्चाद् उपेत्यादराद् एकस्या नयने पिधाय विहितक्रीडानुबन्धच्छलः ।
ईषद्वक्रिमकंधरः सपुलकः प्रेमोल्लसन्मानसाम् अन्तर्हासलसत्कपोलफलकां धूर्तोऽपरां चुम्बति ॥
पदच्छेदः
दृष्ट्वैकासनसंस्थितेदृष्ट्वा (√दृश् + क्त्वा)–एक–आसन–संस्थित (√सम्-स्था + क्त, ७.१)
प्रियतमेप्रियतम (७.१)
पश्चाद्पश्चात् (अव्ययः)
उपेत्यादराद्उपेत्य (√उप-इ + ल्यप्)–आदर (५.१)
एकस्याएक (६.१)
नयनेनयन (२.२)
पिधायपिधाय (√पि-धा + ल्यप्)
विहितक्रीडानुबन्धच्छलःविहित (√वि-धा + क्त)–क्रीडा–अनुबन्ध–छल (१.१)
ईषद्वक्रिमकंधरःईषत् (अव्ययः)–वक्रिम–कंधर (१.१)
सपुलकःसपुलक (१.१)
प्रेमोल्लसन्मानसाम्प्रेमन्–उल्लसत् (√उत्-लस् + शतृ)–मानस (२.१)
अन्तर्हासलसत्कपोलफलकांअन्तर्हास–लसत् (√लस् + शतृ)–कपोल–फलक (२.१)
धूर्तोऽपरांधूर्त (१.१)–अपर (२.१)
चुम्बतिचुम्बति (√चुम्ब् लट् प्र.पु. एक.)
छन्दः शार्दूलविक्रीडितम् [१९: मसजसततग]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७१८१९
दृ ष्ट्वै का संस्थि तेप्रि मे श्चादु पे त्या रा
दे स्या नेपि धाविहि क्री डानु न्धच्छ लः
द्वक्रि कं रःपु कः प्रे मोल्ल न्मा सा
न्त र्हात्क पो कां धू र्तोऽप रां चुम्बति
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.