१७
चरणपतनप्रत्याख्यानात्प्रसादपराङ्मुखे निभृतकितवाचारेत्युक्त्वा रुषा परुषीकृते ।
व्रजति रमणे निःश्वस्योच्चैः स्तनस्थितहस्तया नयनसलिलच्छन्ना दृष्टिः सखीषु निवेशिता ॥
पदच्छेदः
चरणपतनप्रत्याख्यानात्प्रसादपराङ्मुखेचरण–पतन–प्रत्याख्यान (५.१)–प्रसाद–पराङ्मुख (७.१)
निभृतकितवाचारेत्युक्त्वानिभृत–कितव–आचार (१.१)–इति (अव्ययः)–उक्त्वा (√वच् + क्त्वा)
रुषारुष् (३.१)
परुषीकृतेपरुषीकृत (√परुषी-कृ + क्त, ७.१)
व्रजतिव्रजत् (√व्रज् + शतृ, ७.१)
रमणेरमण (७.१)
निःश्वस्योच्चैःनिःश्वस्य (√निः-श्वस् + ल्यप्)–उच्चैस् (अव्ययः)
स्तनस्थितहस्तयास्तन–स्थित (√स्था + क्त)–हस्त (३.१)
नयनसलिलच्छन्नानयन–सलिल–छन्न (√छद् + क्त, १.१)
दृष्टिःदृष्टि (१.१)
सखीषुसखी (७.३)
निवेशितानिवेशित (√नि-वेशय् + क्त, १.१)
छन्दः हरिणी [१७: नसमरसलग]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७
प्र त्या ख्या नात्प्र सा राङ्मु खे
निभृकि वा चा रे त्यु क्त्वारु षारु षीकृ ते
व्रति णे निः श्व स्यो च्चैःस्तस्थिस्त या
लि च्छ न्ना दृ ष्टिः खीषुनि वेशि ता
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.