२३
त्वं मुग्धाक्षि विनैव कञ्चुलिकया धत्से मनोहारिणीं लक्ष्मीमित्यभिधायिनि प्रियतमे तद्वीटिकां संस्पृशि ।
शय्योपान्तनिविष्टसस्मितमुखीनेत्रोत्सवानन्दितो निर्यातः शनकैरलीकवचनोपन्यासम् आलीजनः ॥
पदच्छेदः
त्वंत्वद् (१.१)
मुग्धाक्षिमुग्धाक्षी (८.१)
विनैवविना (अव्ययः)–एव (अव्ययः)
कञ्चुलिकयाकञ्चुलिका (३.१)
धत्सेधत्से (√धा लट् म.पु. )
मनोहारिणींमनोहारिन् (२.१)
लक्ष्मीमित्यभिधायिनिलक्ष्मी (२.१)–इति (अव्ययः)–अभिधायिन् (७.१)
प्रियतमेप्रियतम (७.१)
तद्वीटिकांतद्–वीटिका (२.१)
संस्पृशिसंस्पृश् (७.१)
शय्योपान्तनिविष्टसस्मितमुखीनेत्रोत्सवानन्दितोशय्या–उपान्त–निविष्ट (√नि-विश् + क्त)–सस्मित–मुखी–नेत्रोत्सव–आनन्दित (√आ-नन्द् + क्त, १.१)
निर्यातःनिर्यात (√निः-या + क्त, १.१)
शनकैरलीकवचनोपन्यासम्शनकैस् (अव्ययः)–अलीक–वचनोपन्यास (२.१)
आलीजनःआलि–जन (१.१)
छन्दः शार्दूलविक्रीडितम् [१९: मसजसततग]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७१८१९
त्वं मु ग्धाक्षिवि नैञ्चुलि या त्से नो हारि णीं
क्ष्मी मित्यभि धायि निप्रि मे द्वीटि कां संस्पृशि
य्यो पान्तनि विष्टस्मिमु खी ने त्रोत्स वान्दि तो
नि र्या तः कै ली नो न्या मा ली नः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.