२२
तस्याः सान्द्रविलेपनस्तनतटप्रश्लेषमुद्राङ्कितं किं वक्षश्चरणानतिव्यतिकरव्याजेन गोपायते ।
इत्युक्ते क्व तद् इत्युदीर्य सहसा तत्सम्प्रमार्ष्टुं मया साश्लिष्टा रभसेन तत्सुखवशात्तन्व्यापि तद्विस्मृतम् ॥
पदच्छेदः
तस्याःतद् (६.१)
सान्द्रविलेपनस्तनतटप्रश्लेषमुद्राङ्कितंसान्द्र–विलेपन–स्तन–तट–प्रश्लेष–मुद्रा–अङ्कित (√अङ्कय् + क्त, १.१)
किं (१.१)
वक्षश्चरणानतिव्यतिकरव्याजेनवक्षस् (१.१)–चरणानति–व्यतिकर–व्याज (३.१)
गोपायतेगोपायते (√गोपाय् लट् प्र.पु. एक.)
इत्युक्तेइति (अव्ययः)–उक्त (√वच् + क्त, ७.१)
क्वक्व (अव्ययः)
तद्तद् (१.१)
इत्युदीर्यइति (अव्ययः)–उदीर्य (√उत्-ईरय् + ल्यप्)
सहसासहस् (३.१)
तत्सम्प्रमार्ष्टुंतद् (२.१)–सम्प्रमार्ष्टुम् (√सम्प्र-मृज् + तुमुन्)
मयामद् (३.१)
साश्लिष्टातद् (१.१)–आश्लिष्ट (√आ-श्लिष् + क्त, १.१)
रभसेनरभस (३.१)
तत्सुखवशात्तन्व्यापितद्–सुख–वश (५.१)–तन्वी (३.१)–अपि (अव्ययः)
तद्तद् (१.१)
विस्मृतम्विस्मृत (√वि-स्मृ + क्त, १.१)
छन्दः शार्दूलविक्रीडितम् [१९: मसजसततग]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७१८१९
स्याः सान्द्रवि लेस्त प्र श्ले मु द्राङ्कि तं
किं क्षश्च णा तिव्यति व्या जे गो पा ते
त्यु क्तेक्व दित्यु दीर्य सा त्सम्प्र मा र्ष्टुं या
सा श्लि ष्टा सेत्सु शा त्त न्व्यापि द्विस्मृ तम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.