प्रहरविरतौ मध्ये वाह्नस्ततोऽपि परेऽथवा किमुत सकले जाते वाह्णि प्रिय त्वमिहैष्यसि ।
इति दिनशतप्राप्यं देशं प्रियस्य यियासतो हरति गमनं बालालापैः सबाष्पगलज्जलैः ॥
पदच्छेदः
प्रहरविरतौप्रहर–विरति (७.१)
मध्येमध्य (७.१)
वाह्नस्ततोऽपिवा (अव्ययः)–अहर् (६.१)–ततस् (अव्ययः)–अपि (अव्ययः)
परेऽथवापर (१.३)–अथवा (अव्ययः)
किमुत (१.१)–उत (अव्ययः)
सकलेसकल (७.१)
जातेजात (√जन् + क्त, ७.१)
वाह्णिवा (अव्ययः)–अहर् (७.१)
प्रियप्रिय (८.१)
त्वमिहैष्यसित्वद् (१.१)–इह (अव्ययः)–एष्यसि (√इ लृट् म.पु. )
इतिइति (अव्ययः)
दिनशतप्राप्यंदिन–शत–प्राप्य (√प्र-आप् + कृत्, २.१)
देशंदेश (२.१)
प्रियस्यप्रिय (६.१)
यियासतोयियासत् (६.१)
हरतिहरति (√हृ लट् प्र.पु. एक.)
गमनंगमन (२.१)
बालालापैःबाल–आलाप (३.३)
सबाष्पगलज्जलैः (अव्ययः)–बाष्प–गलत् (√गल् + शतृ)–जल (३.३)
छन्दः हरिणी [१७: नसमरसलग]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७
प्रवि तौ ध्ये वा ह्नस्त तोऽपि रेऽथ वा
किमु ले जा ते वा ह्णिप्रित्वमि हैष्यसि
तिदि प्रा प्यं दे शंप्रिस्ययि या तो
ति नं बा ला ला पैः बाष्पज्ज लैः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.