१.१७
सुखेन लभ्या दधतः कृषीवलैरकृष्टपच्या इव सस्यसम्पदः ।
वितन्वति क्षेममदेवमातृकाश्चिराय तस्मिन्कुरवश्चकासति ॥
पदच्छेदः
सुखेनसुख (३.१)
लभ्यालभ्य (√लभ् + कृत्, १.३)
दधतःदधत् (√धा + शतृ, ६.१)
कृषीवलैर्कृषीवल (३.३)
अकृष्टपच्याअकृष्टपच्य (१.३)
इवइव (अव्ययः)
सस्यसम्पदःसस्य–सम्पद् (१.३)
वितन्वतिवितन्वति (√वि-तन् लट् प्र.पु. बहु.)
क्षेमम्क्षेम (२.१)
अदेवमातृकाश् (अव्ययः)–देव–मातृका (१.३)
चिरायचिराय (अव्ययः)
तस्मिन्तद् (७.१)
कुरवश्कुरु (१.३)
चकासतिचकासति (√चकास् लट् प्र.पु. बहु.)
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१०१११२
सु खे भ्या तःकृ षी लै
कृष्ट च्यास्यम्प दः
विन्व ति क्षे दे मातृ का
श्चि रा स्मिन्कुश्च काति
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.