१.२४
कथाप्रसङ्गेन जनैरुदाहृतादनुस्मृताखण्डलसूनुविक्रमः ।
तवाभिधानाद्व्यथते नताननः स दुःसहान्मन्त्रपदादिवोरगः ॥
पदच्छेदः
कथाप्रसङ्गेनकथा–प्रसङ्ग (३.१)
जनैर्जन (३.३)
उदाहृताद्उदाहृत (√उदा-हृ + क्त, ५.१)
अनुस्मृताखण्डलसूनुविक्रमःअनुस्मृत (√अनु-स्मृ + क्त)–आखण्डलसूनु–विक्रम (१.१)
तवाभिधानाद्त्वद् (६.१)–अभिधान (५.१)
व्यथतेव्यथते (√व्यथ् लट् प्र.पु. एक.)
नताननःनत (√नम् + क्त)–आनन (१.१)
तद् (१.१)
दुःसहान्दुःसह (५.१)
मन्त्रपदाद्मन्त्र–पद (५.१)
इवोरगःइव (अव्ययः)–उरग (१.१)
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१०१११२
थाप्र ङ्गे नैरु दाहृ ता
नुस्मृ ताण्ड सूनु विक्र मः
वाभि धा नाद्व्य ते ता नः
दुः हा न्मन्त्र दादि वो गः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.