१.४०
अनारतं यौ मणिपीठशायिनावरञ्जयद्राजशिरःस्रजां रजः ।
निषीदतस्तौ चरणौ वनेषु ते मृगद्विजालूनशिखेषु बर्हिषाम् ॥
पदच्छेदः
अनारतंअनारतम् (अव्ययः)
यौयद् (२.२)
मणिपीठशायिनाव्मणि–पीठ–शायिन् (२.२)
अरञ्जयद्अरञ्जयत् (√रञ्जय् लङ् प्र.पु. एक.)
राजशिरःस्रजांराजन्–शिरस्–स्रज् (६.३)
रजःरजस् (१.१)
निषीदतस्निषीदत् (√नि-सद् + शतृ, ६.१)
तौतद् (१.२)
चरणौचरण (१.२)
वनेषुवन (७.३)
तेत्वद् (६.१)
मृगद्विजालूनशिखेषुमृग–द्विज–आलून (√आ-लू + क्त)–शिखा (७.३)
बर्हिषाम्बर्हिस् (६.३)
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१०१११२
ना तं यौणि पी शायि ना
ञ्ज द्राशि रःस्र जां जः
नि षी स्तौ णौ नेषु ते
मृद्वि जा लूशि खेषुर्हि षाम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.