१.४१
द्विषन्निमित्ता यदियं दशा ततः समूलमुन्मूलयतीव मे मनः ।
परैरपर्यासितवीर्यसम्पदां पराभवोऽप्युत्सव एव मानिनाम् ॥
पदच्छेदः
द्विषन्निमित्ताद्विषत् (√द्विष् + शतृ)–निमित्त (१.१)
यद्यत् (अव्ययः)
इयंइदम् (१.१)
दशादशा (१.१)
ततःततस् (अव्ययः)
समूलम् (अव्ययः)–मूल (२.१)
उन्मूलयतीवउन्मूलयति (√उत्-मूलय् लट् प्र.पु. एक.)–इव (अव्ययः)
मेमद् (६.१)
मनःमनस् (२.१)
परैर्पर (३.३)
अपर्यासितवीर्यसम्पदांअपर्यासित–वीर्य–सम्पद् (६.३)
पराभवोपराभव (१.१)
ऽप्य्अपि (अव्ययः)
उत्सवउत्सव (१.१)
एवएव (अव्ययः)
मानिनाम्मानिन् (६.३)
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१०१११२
द्विन्नि मि त्तादि यं शा तः
मू मु न्मू ती मे नः
रै र्यासि वीर्यम्प दां
रा वो ऽप्युत्स मानि नाम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.