१०.२४
धृतबिसवलयावलिर्वहन्ती कुमुदवनैकदुकूलमात्तबाणा ।
शरदमलतले सरोजपाणौ घनसमयेन वधूरिवाललम्बे ॥
पदच्छेदः
धृतबिसवलयावलिर्धृत (√धृ + क्त)–बिस–वलय–आवलि (१.१)
वहन्तीवहत् (√वह् + शतृ, १.१)
कुमुदवनैकदुकूलम्कुमुद–वन–एक–दुकूल (२.१)
आत्तबाणाआत्त (√आ-दा + क्त)–बाण (१.१)
शरदमलतलेशरद्–अमल–तल (७.१)
सरोजपाणौसरोज–पाणि (७.१)
घनसमयेनघन–समय (३.१)
वधूर्वधू (१.१)
इवाललम्बेइव (अव्ययः)–आललम्बे (√आ-लम्ब् लिट् प्र.पु. एक.)
छन्दः पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
छन्दोविश्लेषणम्
१०१११२१३
धृबि या लिर्व न्ती
कुमु नैदु कू मात्त बा णा
ले रो पा णौ
ये धूरि वा म्बे
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.