१०.२३
अभिभवति मनः कदम्बवायौ मदमधुरे च शिखण्डिनां निनादे ।
जन इव न धृतेश्चचाल जिष्णुर्न हि महतां सुकरः समाधिभङ्गः ॥
पदच्छेदः
अभिभवतिअभिभवत् (√अभि-भू + शतृ, ७.१)
मनःमनस् (२.१)
कदम्बवायौकदम्ब–वायु (७.१)
मदमधुरेमद–मधुर (७.१)
(अव्ययः)
शिखण्डिनांशिखण्डिन् (६.३)
निनादेनिनाद (७.१)
जनजन (१.१)
इवइव (अव्ययः)
(अव्ययः)
धृतेश्धृति (५.१)
चचालचचाल (√चल् लिट् प्र.पु. एक.)
जिष्णुर्जिष्णु (१.१)
(अव्ययः)
हिहि (अव्ययः)
महतांमहत् (६.३)
सुकरःसु (अव्ययः)–कर (१.१)
समाधिभङ्गःसमाधि–भङ्ग (१.१)
छन्दः पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
छन्दोविश्लेषणम्
१०१११२१३
भिति नःम्ब वा यौ
धु रेशिण्डि नांनि ना दे
धृ तेश्च चा जिष्णु
र्नहि तांसु रः माधि ङ्गः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.