१०.३१
कुसुमनगवनान्युपैतुकामा किसलयिनीमवलम्ब्य चूतयष्टिम् ।
क्वणदलिकुलनूपुरा निरासे नलिनवनेषु पदं वसन्तलक्ष्मीः ॥
पदच्छेदः
कुसुमनगवनान्य्कुसुम–नग–वन (२.३)
उपैतुकामाउपैतु–काम (१.१)
किसलयिनीम्किसलयिन् (२.१)
अवलम्ब्यअवलम्ब्य (√अव-लम्ब् + ल्यप्)
चूतयष्टिम्चूत–यष्टि (२.१)
क्वणदलिकुलनूपुराक्वणत् (√क्वण् + शतृ)–अलि–कुल–नूपुर (१.१)
नलिनवनेषुनलिन–वन (७.३)
पदंपद (२.१)
वसन्तलक्ष्मीःवसन्त–लक्ष्मी (१.१)
छन्दः पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
छन्दोविश्लेषणम्
१०१११२१३
कुसु नान्यु पैतु का मा
कियि नीम्ब्य चू ष्टिम्
क्वलिकु नूपु रानि रा से
लि नेषु दंन्त क्ष्मीः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.