१०.३२
विकसितकुसुमाधरं हसन्तीं कुरबकराजिवधूं विलोकयन्तम् ।
ददृशुरिव सुराङ्गना निषण्णं सशरमनङ्गमशोकपल्लवेषु ॥
पदच्छेदः
विकसितकुसुमाधरंविकसित (√वि-कस् + क्त)–कुसुम–अधर (२.१)
हसन्तींहसत् (√हस् + शतृ, २.१)
कुरबकराजिवधूंकुरबक–राजि–वधू (२.१)
विलोकयन्तम्विलोकयत् (√वि-लोकय् + शतृ, २.१)
ददृशुर्ददृशुः (√दृश् लिट् प्र.पु. बहु.)
इवइव (अव्ययः)
सुराङ्गनासुर–अङ्गना (१.३)
निषण्णंनिषण्ण (√नि-सद् + क्त, २.१)
सशरम् (अव्ययः)–शर (२.१)
अनङ्गम्अनङ्ग (२.१)
अशोकपल्लवेषुअशोक–पल्लव (७.३)
छन्दः पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
छन्दोविश्लेषणम्
१०१११२१३
विसिकुसु मा रं न्तीं
कु राजि धूंवि लो न्तम्
दृशुरिसु राङ्ग नानि ण्णं
ङ्ग शोल्ल वेषु
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.