१०.३८
श्रुतिसुखमुपवीणितं सहायैरविरललाञ्छनहारिणश्च कालाः ।
अविहितहरिसूनुविक्रियाणि त्रिदशवधूषु मनोभवं वितेनुः ॥
पदच्छेदः
श्रुतिसुखम्श्रुति–सुख (१.१)
सहायैर्सहाय (३.३)
अविरललाञ्छनहारिणश्अविरल–लाञ्छन–हारिन् (१.३)
(अव्ययः)
कालाःकाल (१.३)
अविहितहरिसूनुविक्रियाणि (अव्ययः)–विहित (√वि-धा + क्त)–हरि–सूनु–विक्रिया (१.३)
त्रिदशवधूषुत्रिदश–वधू (७.३)
मनोभवंमनोभव (२.१)
वितेनुःवितेनुः (√वि-तन् लिट् प्र.पु. बहु.)
छन्दः पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
छन्दोविश्लेषणम्
१०१११२१३
श्रुतिसुमु वीणि तं हा यै
वि लाञ्छ हारिश्च का लाः
विहिरि सूनु विक्रि याणि
त्रि धूषु नो वंवि ते नुः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.