१०.३९
न दलति निचये तथोत्पलानां न च विषमच्छदगुच्छयूथिकासु ।
अभिरतुमुपलेभिरे यथासां हरितनयावयवेषु लोचनानि ॥
पदच्छेदः
(अव्ययः)
दलतिदलत् (√दल् + शतृ, ७.१)
निचयेनिचय (७.१)
तथोत्पलानांतथा (अव्ययः)–उत्पल (६.३)
(अव्ययः)
(अव्ययः)
विषमच्छदगुच्छयूथिकासुविषमच्छद–गुच्छ–यूथिका (७.३)
अभिरतुम्अभिरतुम् (√अभि-रम् + तुमुन्)
उपलेभिरेउपलेभिरे (√उप-लभ् लिट् प्र.पु. बहु.)
यथासांयथा (अव्ययः)–इदम् (६.३)
हरितनयावयवेषुहरि–तनय–अवयव (७.३)
लोचनानिलोचन (१.३)
छन्दः पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
छन्दोविश्लेषणम्
१०१११२१३
तिनि ये थोत्प ला नां
विच्छ गुच्छ यूथि कासु
भितुमु लेभि रे था सां
रि या वेषु लो नानि
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.